Original

शुभाशुभं कर्म कृतं यदस्य तदेव प्रत्याददते स्वदेहे ।मनोऽनुवर्तन्ति परावराणि जलौकसः स्रोत इवानुकूलम् ॥ २२ ॥

Segmented

शुभ-अशुभम् कर्म कृतम् यद् अस्य तद् एव प्रत्याददते स्व-देहे मनो ऽनुवर्तन्ति परावराणि जलौकसः स्रोत इव अनुकूलम्

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
प्रत्याददते प्रत्यादा pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
देहे देह pos=n,g=m,c=7,n=s
मनो मनस् pos=n,g=n,c=2,n=s
ऽनुवर्तन्ति अनुवृत् pos=v,p=3,n=p,l=lat
परावराणि परावर pos=n,g=n,c=1,n=p
जलौकसः जलौकस् pos=n,g=m,c=1,n=p
स्रोत स्रोतस् pos=n,g=n,c=2,n=s
इव इव pos=i
अनुकूलम् अनुकूल pos=a,g=n,c=2,n=s