Original

महत्सु भूतेषु वसन्ति पञ्च पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु ।सर्वाणि चैतानि मनोनुगानि बुद्धिं मनोऽन्वेति मनः स्वभावम् ॥ २१ ॥

Segmented

महत्सु भूतेषु वसन्ति पञ्च पञ्च इन्द्रिय-अर्थाः च तथा इन्द्रियेषु सर्वाणि च एतानि मनः-अनुगानि बुद्धिम् मनो ऽन्वेति मनः स्वभावम्

Analysis

Word Lemma Parse
महत्सु महत् pos=a,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
इन्द्रियेषु इन्द्रिय pos=n,g=n,c=7,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
मनः मनस् pos=n,comp=y
अनुगानि अनुग pos=a,g=n,c=1,n=p
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
मनो मनस् pos=n,g=n,c=1,n=s
ऽन्वेति अन्वि pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s