Original

श्रोत्रं खतो घ्राणमथो पृथिव्यास्तेजोमयं रूपमथो विपाकः ।जलाश्रयः स्वेद उक्तो रसश्च वाय्वात्मकः स्पर्शकृतो गुणश्च ॥ २० ॥

Segmented

श्रोत्रम् खतो घ्राणम् अथो पृथिव्यास् तेजः-मयम् रूपम् अथो विपाकः जल-आश्रयः स्वेद उक्तो रसः च वायु-आत्मकः स्पर्श-कृतः गुणः च

Analysis

Word Lemma Parse
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
खतो pos=n,g=n,c=5,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
अथो अथो pos=i
पृथिव्यास् पृथिवी pos=n,g=f,c=5,n=s
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अथो अथो pos=i
विपाकः विपाक pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
स्वेद स्वेद pos=n,g=m,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
रसः रस pos=n,g=m,c=1,n=s
pos=i
वायु वायु pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
स्पर्श स्पर्श pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
गुणः गुण pos=n,g=m,c=1,n=s
pos=i