Original

इमे शरीरैर्जलमेव गत्वा जलाच्च तेजः पवनोऽन्तरिक्षम् ।खाद्वै निवर्तन्ति नभाविनस्ते ये भाविनस्ते परमाप्नुवन्ति ॥ २ ॥

Segmented

इमे शरीरैः जलम् एव गत्वा जलात् च तेजः पवनो ऽन्तरिक्षम् खाद् वै निवर्तन्ति न भाविन् ते ये भाविन् ते परम् आप्नुवन्ति

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
शरीरैः शरीर pos=n,g=n,c=3,n=p
जलम् जल pos=n,g=n,c=2,n=s
एव एव pos=i
गत्वा गम् pos=vi
जलात् जल pos=n,g=n,c=5,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
पवनो पवन pos=n,g=m,c=1,n=s
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
खाद् pos=n,g=n,c=5,n=s
वै वै pos=i
निवर्तन्ति निवृत् pos=v,p=3,n=p,l=lat
pos=i
भाविन् भाविन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
भाविन् भाविन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat