Original

खं वायुमग्निं सलिलं तथोर्वीं समन्ततोऽभ्याविशते शरीरी ।नानाश्रयाः कर्मसु वर्तमानाः श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते ॥ १९ ॥

Segmented

खम् वायुम् अग्निम् सलिलम् तथा उर्वीम् समन्ततो ऽभ्याविशते शरीरी नाना आश्रयाः कर्मसु वर्तमानाः श्रोत्र-आदयः पञ्च गुणाञ् श्रयन्ते

Analysis

Word Lemma Parse
खम् pos=n,g=n,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
तथा तथा pos=i
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
समन्ततो समन्ततः pos=i
ऽभ्याविशते अभ्याविश् pos=v,p=3,n=s,l=lat
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
नाना नाना pos=i
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
वर्तमानाः वृत् pos=va,g=m,c=1,n=p,f=part
श्रोत्र श्रोत्र pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
गुणाञ् गुण pos=n,g=m,c=2,n=p
श्रयन्ते श्रि pos=v,p=3,n=p,l=lat