Original

यथा मनुष्यः परिमुच्य कायमदृश्यमन्यद्विशते शरीरम् ।विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम् ॥ १८ ॥

Segmented

यथा मनुष्यः परिमुच्य कायम् अदृश्यम् अन्यद् विशते शरीरम् विसृज्य भूतेषु महत्सु देहम् तद्-आश्रयम् च एव बिभर्ति रूपम्

Analysis

Word Lemma Parse
यथा यथा pos=i
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
परिमुच्य परिमुच् pos=vi
कायम् काय pos=n,g=m,c=2,n=s
अदृश्यम् अदृश्य pos=a,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
विशते विश् pos=v,p=3,n=s,l=lat
शरीरम् शरीर pos=n,g=n,c=2,n=s
विसृज्य विसृज् pos=vi
भूतेषु भूत pos=n,g=n,c=7,n=p
महत्सु महत् pos=a,g=n,c=7,n=p
देहम् देह pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
बिभर्ति भृ pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s