Original

न चक्षुषा पश्यति रूपमात्मनो न चापि संस्पर्शमुपैति किंचित् ।न चापि तैः साधयतेऽथ कार्यं ते तं न पश्यन्ति स पश्यते तान् ॥ १६ ॥

Segmented

न चक्षुषा पश्यति रूपम् आत्मनो न च अपि संस्पर्शम् उपैति किंचित् न च अपि तैः साधयते ऽथ कार्यम् ते तम् न पश्यन्ति स पश्यते तान्

Analysis

Word Lemma Parse
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
pos=i
pos=i
अपि अपि pos=i
संस्पर्शम् संस्पर्श pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
pos=i
pos=i
अपि अपि pos=i
तैः तद् pos=n,g=n,c=3,n=p
साधयते साधय् pos=v,p=3,n=s,l=lat
ऽथ अथ pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p