Original

उत्पत्तिवृद्धिक्षयसंनिपातैर्न युज्यतेऽसौ परमः शरीरी ।अनेन लिङ्गेन तु लिङ्गमन्यद्गच्छत्यदृष्टः प्रतिसंधियोगात् ॥ १५ ॥

Segmented

उत्पत्ति-वृद्धि-क्षय-संनिपातैः न युज्यते ऽसौ परमः शरीरी अनेन लिङ्गेन तु लिङ्गम् अन्यद् गच्छति अदृष्टः प्रतिसंधि-योगात्

Analysis

Word Lemma Parse
उत्पत्ति उत्पत्ति pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
क्षय क्षय pos=n,comp=y
संनिपातैः संनिपात pos=n,g=m,c=3,n=p
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
लिङ्गेन लिङ्ग pos=n,g=n,c=3,n=s
तु तु pos=i
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
अदृष्टः अदृष्ट pos=a,g=m,c=1,n=s
प्रतिसंधि प्रतिसंधि pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s