Original

यथात्मनोऽङ्गं पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत् ।श्रोत्रादियुक्तः सुमनाः सुबुद्धिर्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ॥ १४ ॥

Segmented

यथा आत्मनः ऽङ्गम् पतितम् पृथिव्याम् स्वप्न-अन्तरे पश्यति च आत्मनः ऽन्यत् श्रोत्र-आदि-युक्तः सुमनाः सु बुद्धिः लिङ्गात् तथा गच्छति लिङ्गम् अन्यत्

Analysis

Word Lemma Parse
यथा यथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽङ्गम् अङ्ग pos=n,g=n,c=1,n=s
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
स्वप्न स्वप्न pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
pos=i
आत्मनः आत्मन् pos=n,g=m,c=5,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
श्रोत्र श्रोत्र pos=n,comp=y
आदि आदि pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सुमनाः सुमनस् pos=a,g=m,c=1,n=s
सु सु pos=i
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
लिङ्गात् लिङ्ग pos=n,g=n,c=5,n=s
तथा तथा pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s