Original

तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात् ।तद्वत्सुबुद्धिः सममिन्द्रियत्वाद्बुधः परं पश्यति स्वं स्वभावम् ॥ १३ ॥

Segmented

तानि एव काष्ठानि यथा विमथ्य धूमम् च पश्येत् ज्वलनम् च योगात् तद्वत् सु बुद्धिः समम् इन्द्रिय-त्वात् बुधः परम् पश्यति स्वम् स्वभावम्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
काष्ठानि काष्ठ pos=n,g=n,c=2,n=p
यथा यथा pos=i
विमथ्य विमथ् pos=vi
धूमम् धूम pos=n,g=m,c=2,n=s
pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
pos=i
योगात् योग pos=n,g=m,c=5,n=s
तद्वत् तद्वत् pos=i
सु सु pos=i
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
समम् सम pos=n,g=n,c=2,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
बुधः बुध pos=a,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
स्वम् स्व pos=a,g=m,c=2,n=s
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s