Original

यथा च कश्चित्परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे ।तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत् ॥ १२ ॥

Segmented

यथा च कश्चित् परशुम् गृहीत्वा धूमम् न पश्येत् ज्वलनम् च काष्ठे तद्वत् शरीर-उदर-पाणि-पादम् छित्त्वा न पश्यन्ति ततो यद् अन्यत्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
परशुम् परशु pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
धूमम् धूम pos=n,g=m,c=2,n=s
pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
pos=i
काष्ठे काष्ठ pos=n,g=n,c=7,n=s
तद्वत् तद्वत् pos=i
शरीर शरीर pos=n,comp=y
उदर उदर pos=n,comp=y
पाणि पाणि pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ततो ततस् pos=i
यद् यद् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s