Original

यथा हि राज्ञो बहवो ह्यमात्याः पृथक्प्रमानं प्रवदन्ति युक्ताः ।तद्वच्छरीरेषु भवन्ति पञ्च ज्ञानैकदेशः परमः स तेभ्यः ॥ १० ॥

Segmented

यथा हि राज्ञो बहवो हि अमात्याः पृथक् प्रमाणम् प्रवदन्ति युक्ताः तद्वत् शरीरेषु भवन्ति पञ्च ज्ञान-एक-देशः परमः स तेभ्यः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
बहवो बहु pos=a,g=m,c=1,n=p
हि हि pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तद्वत् तद्वत् pos=i
शरीरेषु शरीर pos=n,g=n,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
एक एक pos=n,comp=y
देशः देश pos=n,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=5,n=p