Original

मनुरुवाच ।अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम् ।जलात्प्रसूता जगती जगत्यां जायते जगत् ॥ १ ॥

Segmented

मनुः उवाच अक्षरात् खम् ततो वायुः वायोः ज्योतिः ततस् जलम् जलात् प्रसूता जगती जगत्याम् जायते जगत्

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अक्षरात् अक्षर pos=n,g=n,c=5,n=s
खम् pos=n,g=n,c=1,n=s
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
वायोः वायु pos=n,g=m,c=5,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
जलम् जल pos=n,g=n,c=1,n=s
जलात् जल pos=n,g=n,c=5,n=s
प्रसूता प्रसू pos=va,g=f,c=1,n=s,f=part
जगती जगती pos=n,g=f,c=1,n=s
जगत्याम् जगती pos=n,g=f,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s