Original

स मे भवाञ्शंसतु सर्वमेतज्ज्ञाने फलं कर्मणि वा यदस्ति ।यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाभ्युपैति ॥ ९ ॥

Segmented

स मे भवाञ् शंसतु सर्वम् एतज् ज्ञाने फलम् कर्मणि वा यद् अस्ति यथा च देहात् च्यवते शरीरी पुनः शरीरम् च यथा अभ्युपैति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवाञ् भवत् pos=a,g=m,c=1,n=s
शंसतु शंस् pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतज् एतद् pos=n,g=n,c=2,n=s
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
वा वा pos=i
यद् यद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
pos=i
देहात् देह pos=n,g=n,c=5,n=s
च्यवते च्यु pos=v,p=3,n=s,l=lat
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
यथा यथा pos=i
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat