Original

ऋक्सामसंघांश्च यजूंषि चाहं छन्दांसि नक्षत्रगतिं निरुक्तम् ।अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि ॥ ८ ॥

Segmented

ऋच्-साम-सङ्घान् च यजूंषि च अहम् छन्दांसि नक्षत्र-गतिम् निरुक्तम् अधीत्य च व्याकरणम् स कल्पम् शिक्षाम् च भूत-प्रकृतिम् न वेद्मि

Analysis

Word Lemma Parse
ऋच् ऋच् pos=n,comp=y
साम सामन् pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
यजूंषि यजुस् pos=n,g=n,c=2,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
छन्दांसि छन्दस् pos=n,g=n,c=2,n=p
नक्षत्र नक्षत्र pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
अधीत्य अधी pos=vi
pos=i
व्याकरणम् व्याकरण pos=n,g=n,c=2,n=s
pos=i
कल्पम् कल्प pos=n,g=n,c=2,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
pos=i
भूत भूत pos=n,comp=y
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat