Original

ज्ञानं यतः प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः ।न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥ ७ ॥

Segmented

ज्ञानम् यतः प्रार्थयते नरो वै ततस् तद्-अर्था भवति प्रवृत्तिः न च अपि अहम् वेद परम् पुराणम् मिथ्या प्रवृत्तिम् च कथम् नु कुर्याम्

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
यतः यतस् pos=i
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
वै वै pos=i
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
अर्था अर्थ pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=n,c=2,n=s
पुराणम् पुराण pos=n,g=n,c=2,n=s
मिथ्या मिथ्या pos=i
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
कथम् कथम् pos=i
नु नु pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin