Original

मही महीजाः पवनोऽन्तरिक्षं जलौकसश्चैव जलं दिवं च ।दिवौकसश्चैव यतः प्रसूतास्तदुच्यतां मे भगवन्पुराणम् ॥ ६ ॥

Segmented

मही महीजाः पवनो ऽन्तरिक्षम् जलौकस् च एव जलम् दिवम् च दिवौकसः च एव यतः प्रसूतास् तद् उच्यताम् मे भगवन् पुराणम्

Analysis

Word Lemma Parse
मही मही pos=n,g=f,c=1,n=s
महीजाः महीज pos=n,g=m,c=1,n=p
पवनो पवन pos=n,g=m,c=1,n=s
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
जलौकस् जलौकस् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जलम् जल pos=n,g=n,c=1,n=s
दिवम् दिव pos=n,g=n,c=1,n=s
pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यतः यतस् pos=i
प्रसूतास् प्रसू pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
पुराणम् पुराण pos=n,g=n,c=1,n=s