Original

यदर्थशास्त्रागममन्त्रविद्भिर्यज्ञैरनेकैर्वरगोप्रदानैः ।फलं महद्भिर्यदुपास्यते च तत्किं कथं वा भविता क्व वा तत् ॥ ५ ॥

Segmented

यद् अर्थ-शास्त्र-आगम-मन्त्र-विद् यज्ञैः अनेकैः वर-गो प्रदानैः फलम् महद्भिः यद् उपास्यते च तत् किम् कथम् वा भविता क्व वा तत्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अर्थ अर्थ pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
आगम आगम pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p
वर वर pos=a,comp=y
गो गो pos=i
प्रदानैः प्रदान pos=n,g=n,c=3,n=p
फलम् फल pos=n,g=n,c=1,n=s
महद्भिः महत् pos=a,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=1,n=s
उपास्यते उपास् pos=v,p=3,n=s,l=lat
pos=i
तत् तद् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
वा वा pos=i
भविता भू pos=v,p=3,n=s,l=lrt
क्व क्व pos=i
वा वा pos=i
तत् तद् pos=n,g=n,c=1,n=s