Original

यत्कारणं मन्त्रविधिः प्रवृत्तो ज्ञाने फलं यत्प्रवदन्ति विप्राः ।यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत् ॥ ४ ॥

Segmented

यद्-कारणम् मन्त्र-विधिः प्रवृत्तो ज्ञाने फलम् यत् प्रवदन्ति विप्राः यत् मन्त्र-शब्दैः अकृत-प्रकाशम् तद् उच्यताम् मे भगवन् यथावत्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
विप्राः विप्र pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
अकृत अकृत pos=a,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
यथावत् यथावत् pos=i