Original

रसैर्वियुक्तं विविधैश्च गन्धैरशब्दमस्पर्शमरूपवच्च ।अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारं ससृजे प्रजानाम् ॥ २३ ॥

Segmented

रसैः वियुक्तम् विविधैः च गन्धैः अशब्दम् अस्पर्शम् अरूपवत् च अग्राह्यम् अव्यक्तम् अवर्णम् एकम् पञ्च-प्रकारम् ससृजे प्रजानाम्

Analysis

Word Lemma Parse
रसैः रस pos=n,g=m,c=3,n=p
वियुक्तम् वियुज् pos=va,g=n,c=2,n=s,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
अशब्दम् अशब्द pos=a,g=n,c=2,n=s
अस्पर्शम् अस्पर्श pos=a,g=n,c=2,n=s
अरूपवत् अरूपवत् pos=a,g=n,c=2,n=s
pos=i
अग्राह्यम् अग्राह्य pos=a,g=n,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
अवर्णम् अवर्ण pos=a,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
प्रकारम् प्रकार pos=n,g=n,c=2,n=s
ससृजे सृज् pos=v,p=3,n=s,l=lit
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p