Original

यतो जगत्सर्वमिदं प्रसूतं ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत् ।यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यमानं शृणु मे परं यत् ॥ २२ ॥

Segmented

यतो जगत् सर्वम् इदम् प्रसूतम् ज्ञात्वा आत्मवत् व्यतियान्ति यत् तत् यत् मन्त्र-शब्दैः अकृत-प्रकाशम् तद् उच्यमानम् शृणु मे परम् यत्

Analysis

Word Lemma Parse
यतो यतस् pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रसूतम् प्रसू pos=va,g=n,c=1,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
आत्मवत् आत्मवत् pos=a,g=m,c=1,n=p
व्यतियान्ति व्यतिया pos=v,p=3,n=p,l=lat
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
अकृत अकृत pos=a,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
उच्यमानम् वच् pos=va,g=n,c=2,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s