Original

मत्स्यो यथा स्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म ।शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी ॥ २१ ॥

Segmented

मत्स्यो यथा स्रोत इव अभिपाती तथा कृतम् पूर्वम् उपैति कर्म शुभे तु असौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी

Analysis

Word Lemma Parse
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
यथा यथा pos=i
स्रोत स्रोतस् pos=n,g=n,c=2,n=s
इव इव pos=i
अभिपाती अभिपातिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
पूर्वम् पूर्वम् pos=i
उपैति उपे pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभे शुभ pos=n,g=n,c=7,n=s
तु तु pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat
दुष्कृते दुष्कृत pos=n,g=n,c=7,n=s
तु तु pos=i
pos=i
तुष्यते तुष् pos=v,p=3,n=s,l=lat
वै वै pos=i
परमः परम pos=a,g=m,c=1,n=s
शरीरी शरीरिन् pos=n,g=m,c=1,n=s