Original

यथागुणं कर्मगणं फलार्थी करोत्ययं कर्मफले निविष्टः ।तथा तथायं गुणसंप्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति ॥ २० ॥

Segmented

यथागुणम् कर्म-गणम् फल-अर्थी करोति अयम् कर्म-फले निविष्टः तथा तथा अयम् गुण-सम्प्रयुक्तः शुभ-अशुभम् कर्म-फलम् भुनक्ति

Analysis

Word Lemma Parse
यथागुणम् यथागुणम् pos=i
कर्म कर्मन् pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
फल फल pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
फले फल pos=n,g=n,c=7,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
भुनक्ति भुज् pos=v,p=3,n=s,l=lat