Original

वाचा तु यत्कर्म करोति किंचिद्वाचैव सर्वं समुपाश्नुते तत् ।मनस्तु यत्कर्म करोति किंचिन्मनःस्थ एवायमुपाश्नुते तत् ॥ १९ ॥

Segmented

वाचा तु यत् कर्म करोति किंचिद् वाचा एव सर्वम् समुपाश्नुते तत् मनः तु यत् कर्म करोति किंचिन् मनः स्थः एव अयम् उपाश्नुते तत्

Analysis

Word Lemma Parse
वाचा वाच् pos=n,g=f,c=3,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
समुपाश्नुते समुपाश् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
स्थः स्थ pos=a,g=m,c=1,n=s
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s