Original

यद्यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत् ।शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ॥ १८ ॥

Segmented

यद् यत् शरीरेण करोति कर्म शरीर-युक्तः समुपाश्नुते तत् शरीरम् एव आयतनम् सुखस्य दुःखस्य च अपि आयतनम् शरीरम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
करोति कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शरीर शरीर pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समुपाश्नुते समुपाश् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
एव एव pos=i
आयतनम् आयतन pos=n,g=n,c=1,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
pos=i
अपि अपि pos=i
आयतनम् आयतन pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s