Original

शब्दाश्च रूपाणि रसाश्च पुण्याः स्पर्शाश्च गन्धाश्च शुभास्तथैव ।नरो नसंस्थानगतः प्रभुः स्यादेतत्फलं सिध्यति कर्मलोके ॥ १७ ॥

Segmented

शब्दाः च रूपाणि रसाः च पुण्याः स्पर्शाः च गन्धाः च शुभाः तथा एव नरो न संस्थान-गतः प्रभुः स्याद् एतत् फलम् सिध्यति कर्म-लोके

Analysis

Word Lemma Parse
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
रसाः रस pos=n,g=m,c=1,n=p
pos=i
पुण्याः पुण्य pos=a,g=m,c=1,n=p
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
pos=i
गन्धाः गन्ध pos=n,g=m,c=1,n=p
pos=i
शुभाः शुभ pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
नरो नर pos=n,g=m,c=1,n=s
pos=i
संस्थान संस्थान pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s