Original

गुणात्मकं कर्म वदन्ति वेदास्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म ।विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु यथा शरीरी ॥ १६ ॥

Segmented

गुण-आत्मकम् कर्म वदन्ति वेदास् तस्मात् मन्त्राः मन्त्र-मूलम् हि कर्म विधिः विधेयम् मनसा उपपत्तिः फलस्य भोक्ता तु यथा शरीरी

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
वेदास् वेद pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
विधेयम् विधा pos=va,g=n,c=1,n=s,f=krtya
मनसा मनस् pos=n,g=n,c=3,n=s
उपपत्तिः उपपत्ति pos=n,g=f,c=1,n=s
फलस्य फल pos=n,g=n,c=6,n=s
भोक्ता भोक्तृ pos=a,g=m,c=1,n=s
तु तु pos=i
यथा यथा pos=i
शरीरी शरीरिन् pos=n,g=m,c=1,n=s