Original

सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति ।अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम् ॥ १४ ॥

Segmented

सर्पान् कुश-अग्राणि तथा उदपानम् ज्ञात्वा मनुष्याः परिवर्जयन्ति अज्ञानात् तत्र पतन्ति मूढा ज्ञाने फलम् पश्य यथा विशिष्टम्

Analysis

Word Lemma Parse
सर्पान् सर्प pos=n,g=m,c=2,n=p
कुश कुश pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
तथा तथा pos=i
उदपानम् उदपान pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
परिवर्जयन्ति परिवर्जय् pos=v,p=3,n=p,l=lat
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
तत्र तत्र pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part