Original

कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत ।नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति ।परं हि तत्कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवश्यम् ॥ ११ ॥

Segmented

काम-आत्मकाः छन्दसि कर्म-योगाः एभिः विमुक्तः परम् अश्नुवीत नानाविधे कर्म-पथे सुख-अर्थी नरः प्रवृत्तो न परम् प्रयाति परम् हि तत् कर्म-पथात् अपेतम् ब्रह्म-परम् हि अवश्यम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p
छन्दसि छन्दस् pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
एभिः इदम् pos=n,g=m,c=3,n=p
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
अश्नुवीत अश् pos=v,p=3,n=s,l=vidhilin
नानाविधे नानाविध pos=a,g=m,c=7,n=s
कर्म कर्मन् pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
सुख सुख pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
परम् पर pos=n,g=n,c=2,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,comp=y
पथात् पथ pos=n,g=m,c=5,n=s
अपेतम् अपे pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
अवश्यम् अवश्यम् pos=i