Original

मनुरुवाच ।यद्यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम् ।इष्टं च मे स्यादितरच्च न स्यादेतत्कृते कर्मविधिः प्रवृत्तः ।इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥ १० ॥

Segmented

मनुः उवाच यद् यत् प्रियम् यस्य सुखम् तद् आहुस् तद् एव दुःखम् प्रवदन्ति अनिष्टम् इष्टम् च मे स्याद् इतरत् च न स्याद् एतद्-कृते कर्म-विधिः प्रवृत्तः इष्टम् तु अनिष्टम् च न माम् भजेत इति एतद्-कृते ज्ञान-विधिः प्रवृत्तः

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
अनिष्टम् अनिष्ट pos=a,g=n,c=2,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इतरत् इतर pos=n,g=n,c=1,n=s
pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,comp=y
कृते कृते pos=i
कर्म कर्मन् pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
अनिष्टम् अनिष्ट pos=a,g=n,c=1,n=s
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
भजेत भज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
एतद् एतद् pos=n,comp=y
कृते कृते pos=i
ज्ञान ज्ञान pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part