Original

युधिष्ठिर उवाच ।किं फलं ज्ञानयोगस्य वेदानां नियमस्य च ।भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् फलम् ज्ञान-योगस्य वेदानाम् नियमस्य च भूतात्मा वा कथम् ज्ञेयः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
योगस्य योग pos=n,g=m,c=6,n=s
वेदानाम् वेद pos=n,g=m,c=6,n=p
नियमस्य नियम pos=n,g=m,c=6,n=s
pos=i
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
वा वा pos=i
कथम् कथम् pos=i
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s