Original

ब्राह्मण उवाच ।कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह ।सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः ॥ ८ ॥

Segmented

ब्राह्मण उवाच कृतः प्रयत्नः सु महान् सर्वेषाम् संनिधौ इह सह तुल्य-फलौ च आवाम् गच्छावो यत्र नौ गतिः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतः कृ pos=va,g=m,c=1,n=s,f=part
प्रयत्नः प्रयत्न pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
इह इह pos=i
सह सह pos=i
तुल्य तुल्य pos=a,comp=y
फलौ फल pos=n,g=m,c=1,n=d
pos=i
आवाम् मद् pos=n,g=,c=1,n=d
गच्छावो गम् pos=v,p=1,n=d,l=lat
यत्र यत्र pos=i
नौ मद् pos=n,g=,c=6,n=d
गतिः गति pos=n,g=f,c=1,n=s