Original

वरश्च मम पूर्वं हि देव्या दत्तो महाबल ।श्रद्धा ते जपतो नित्यं भवितेति विशां पते ॥ ६ ॥

Segmented

वरः च मम पूर्वम् हि देव्या दत्तो महा-बल श्रद्धा ते जपतो नित्यम् भविता इति विशाम् पते

Analysis

Word Lemma Parse
वरः वर pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
हि हि pos=i
देव्या देवी pos=n,g=f,c=3,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जपतो जप् pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
भविता भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s