Original

फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् ।भवता चाभ्यनुज्ञातो जपेयं भूय एव हि ॥ ५ ॥

Segmented

फलेन अनेन संयुक्तो राजर्षे गच्छ पुण्य-ताम् भवता च अभ्यनुज्ञातः जपेयम् भूय एव हि

Analysis

Word Lemma Parse
फलेन फल pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पुण्य पुण्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
जपेयम् जप् pos=v,p=1,n=s,l=vidhilin
भूय भूयस् pos=i
एव एव pos=i
हि हि pos=i