Original

पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः ।सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्वचः ॥ ४ ॥

Segmented

पूर्वम् ये च अपरे तत्र समेता ब्राह्मण-ऋषभाः सर्वान् सम्पूज्य शिरसा राजानम् सो ऽब्रवीद् वचः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
समेता समे pos=va,g=m,c=1,n=p,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सम्पूज्य सम्पूजय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s