Original

एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता ।यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि ॥ ३२ ॥

Segmented

एतत् फलम् जापकानाम् गतिः च एव प्रकीर्तिता यथाश्रुतम् महा-राज किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
जापकानाम् जापक pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
प्रकीर्तिता प्रकीर्तय् pos=va,g=f,c=1,n=s,f=part
यथाश्रुतम् यथाश्रुतम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat