Original

भीष्म उवाच ।तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो ।यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः ॥ ३ ॥

Segmented

भीष्म उवाच तथा इति एवम् प्रतिश्रुत्य धर्मम् सम्पूज्य च अभिभो यमम् कालम् च मृत्युम् च स्वर्गम् सम्पूज्य च अर्हतस्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
एवम् एवम् pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
सम्पूज्य सम्पूजय् pos=vi
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
यमम् यम pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सम्पूज्य सम्पूजय् pos=vi
pos=i
अर्हतस् अर्हतस् pos=i