Original

यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः ।विधिनानेन देहान्ते मम लोकानवाप्नुयात् ।गम्यतां साधयिष्यामि यथास्थानानि सिद्धये ॥ २९ ॥

Segmented

यः च योगे भवेद् भक्तः सो ऽपि न अस्ति अत्र संशयः विधिना अनेन देहान्ते मम लोकान् अवाप्नुयात् गम्यताम् साधयिष्यामि यथास्थानानि सिद्धये

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
योगे योग pos=n,g=m,c=7,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भक्तः भक्त pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
देहान्ते देहान्त pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
गम्यताम् गम् pos=v,p=3,n=s,l=lot
साधयिष्यामि साधय् pos=v,p=1,n=s,l=lrt
यथास्थानानि यथास्थान pos=n,g=n,c=2,n=p
सिद्धये सिद्धि pos=n,g=f,c=4,n=s