Original

ब्रह्मोवाच ।महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् ।तावप्येतेन विधिना गच्छेतां मत्सलोकताम् ॥ २८ ॥

Segmented

ब्रह्मा उवाच महा-स्मृतिम् पठेद् यः तु तथा एव अनुस्मृतिम् शुभाम् तौ अपि एतेन विधिना गच्छेताम् मद्-सलोकताम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
स्मृतिम् स्मृति pos=n,g=f,c=2,n=s
पठेद् पठ् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
एव एव pos=i
अनुस्मृतिम् अनुस्मृति pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
गच्छेताम् गम् pos=v,p=3,n=d,l=vidhilin
मद् मद् pos=n,comp=y
सलोकताम् सलोकता pos=n,g=f,c=2,n=s