Original

राजाप्येतेन विधिना भगवन्तं पितामहम् ।यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा ॥ २५ ॥

Segmented

राजा अपि एतेन विधिना भगवन्तम् पितामहम् यथा एव द्विज-शार्दूलः तथा एव प्राविशत् तदा

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
यथा यथा pos=i
एव एव pos=i
द्विज द्विज pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i