Original

उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः ।अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः ॥ २४ ॥

Segmented

उष्यताम् मयि च इति उक्त्वा अचेतयत् स ततः पुनः अथ अस्य प्रविवेश आस्यम् ब्राह्मणो विगत-ज्वरः

Analysis

Word Lemma Parse
उष्यताम् वस् pos=v,p=3,n=s,l=lot
मयि मद् pos=n,g=,c=7,n=s
pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
अचेतयत् चेतय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पुनः पुनर् pos=i
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
आस्यम् आस्य pos=n,g=n,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s