Original

भूयश्चैवापरं प्राह वचनं मधुरं स्म सः ।जापकैस्तुल्यफलता योगानां नात्र संशयः ॥ २२ ॥

Segmented

भूयस् च एव अपरम् प्राह वचनम् मधुरम् स्म सः जापकैः तुल्य-फल-ता योगानाम् न अत्र संशयः

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
एव एव pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
स्म स्म pos=i
सः तद् pos=n,g=m,c=1,n=s
जापकैः जापक pos=a,g=m,c=3,n=p
तुल्य तुल्य pos=a,comp=y
फल फल pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
योगानाम् योग pos=n,g=m,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s