Original

ततः स्वागतमित्याह तत्तेजः स पितामहः ।प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते ॥ २१ ॥

Segmented

ततः स्वागतम् इति आह तत् तेजः स पितामहः प्रादेश-मात्रम् पुरुषम् प्रत्युद्गम्य विशाम् पते

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
प्रादेश प्रादेश pos=n,comp=y
मात्रम् मात्र pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s