Original

हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत् ।तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा ॥ २० ॥

Segmented

हाहाकारः ततस् दिक्षु सर्वासु सु महान् अभूत् तत् ज्योतिः स्तूयमानम् स्म ब्रह्माणम् प्राविशत् तदा

Analysis

Word Lemma Parse
हाहाकारः हाहाकार pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तत् तद् pos=n,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
स्तूयमानम् स्तु pos=va,g=n,c=1,n=s,f=part
स्म स्म pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i