Original

तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः ।ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा ॥ १९ ॥

Segmented

तालु-देशम् अथ उद्दाल्य ब्राह्मणस्य महात्मनः ज्योतिः-ज्वाला सु महती जगाम त्रिदिवम् तदा

Analysis

Word Lemma Parse
तालु तालु pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
अथ अथ pos=i
उद्दाल्य उद्दालय् pos=vi
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ज्योतिः ज्योतिस् pos=n,comp=y
ज्वाला ज्वाला pos=n,g=f,c=1,n=s
सु सु pos=i
महती महत् pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
तदा तदा pos=i