Original

निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ ।जितासनौ तथाधाय मूर्धन्यात्मानमेव च ॥ १८ ॥

Segmented

निश्चेष्टाभ्याम् शरीराभ्याम् स्थिर-दृष्टि समाहितौ जित-आसनौ तथा आधाय मूर्ध्नि आत्मानम् एव च

Analysis

Word Lemma Parse
निश्चेष्टाभ्याम् निश्चेष्ट pos=a,g=n,c=3,n=d
शरीराभ्याम् शरीर pos=n,g=n,c=3,n=d
स्थिर स्थिर pos=a,comp=y
दृष्टि दृष्टि pos=n,g=m,c=1,n=d
समाहितौ समाहित pos=a,g=m,c=1,n=d
जित जि pos=va,comp=y,f=part
आसनौ आसन pos=n,g=m,c=1,n=d
तथा तथा pos=i
आधाय आधा pos=vi
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i