Original

उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ ।कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ ॥ १७ ॥

Segmented

उपस्थित-कृता तत्र नासिका-अग्रम् अधो भ्रुवौ कुङ्कुण्याम् च एव मनसा शनैः धारयतः स्म तौ

Analysis

Word Lemma Parse
उपस्थित उपस्था pos=va,comp=y,f=part
कृता कृ pos=va,g=m,c=1,n=d,f=part
तत्र तत्र pos=i
नासिका नासिका pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
अधो अधस् pos=i
भ्रुवौ भ्रू pos=n,g=f,c=1,n=d
कुङ्कुण्याम् कुङ्कुणी pos=n,g=f,c=7,n=s
pos=i
एव एव pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
शनैः शनैस् pos=i
धारयतः धारय् pos=v,p=3,n=d,l=lat
स्म स्म pos=i
तौ तद् pos=n,g=m,c=1,n=d