Original

प्राणापानौ तथोदानं समानं व्यानमेव च ।एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः ॥ १६ ॥

Segmented

प्राण-अपानौ तथा उदानम् समानम् व्यानम् एव च एवम् तान् मनसि स्थाप्य दधतुः प्राणयोः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=2,n=d
तथा तथा pos=i
उदानम् उदान pos=n,g=m,c=2,n=s
समानम् समान pos=n,g=m,c=2,n=s
व्यानम् व्यान pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
एवम् एवम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
मनसि मनस् pos=n,g=n,c=7,n=s
स्थाप्य स्थापय् pos=vi
दधतुः प्राण pos=n,g=m,c=7,n=d
प्राणयोः मनस् pos=n,g=n,c=2,n=s