Original

अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् ।संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप ॥ १४ ॥

Segmented

अथ स्वर्गः तथा रूपी ब्राह्मणम् वाक्यम् अब्रवीत् संसिद्धः त्वम् महाभाग त्वम् च सिद्धः तथा नृप

Analysis

Word Lemma Parse
अथ अथ pos=i
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
तथा तथा pos=i
रूपी रूपिन् pos=a,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
संसिद्धः संसिध् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
तथा तथा pos=i
नृप नृप pos=n,g=m,c=8,n=s