Original

अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो ।पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् ।ननृतुश्चाप्सरःसंघास्तत्र तत्र समन्ततः ॥ १३ ॥

Segmented

अवाद्यन्त अन्तरिक्षे च भेर्यः तूर्याणि च अभिभो पुष्प-वर्षाणि दिव्यानि तत्र तेषाम् महात्मनाम् ननृतुः च अप्सरः-संघाः तत्र तत्र समन्ततः

Analysis

Word Lemma Parse
अवाद्यन्त वादय् pos=v,p=3,n=p,l=lan
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
तूर्याणि तूर्य pos=n,g=n,c=1,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
पुष्प पुष्प pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
तत्र तत्र pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
ननृतुः नृत् pos=v,p=3,n=p,l=lit
pos=i
अप्सरः अप्सरस् pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
समन्ततः समन्ततः pos=i